A 433-3 Sūryasiddhānta
Manuscript culture infobox
Filmed in: A 433/3
Title: Sūryasiddhānta
Dimensions: 23.8 x 10 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/654
Remarks:
Reel No. A 433-3
Inventory No. 73066
Title Sūryasiddhāntaṭīkā
Author Nṛsiṃha Daivajña; son of Kṛṣṇa Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.8 x 10.0 cm
Folios 52
Lines per Folio 8–12
Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/654
Manuscript Features
The scribe either gives dashes or leaves blank for illegible akṣaras.
On exp. 2 is written:
taḥ āsanapādyārghyādipūjāvidhiṃ vidhāyadamucuḥ | svāmin ‥ nobhūbhūdharatridaśadā navamā nasāder grahanakṣatravārasaṃsthādikaṃ kālajñānaṃ ca kathayasveti tad uktaṃ merupṛṣṭe sukhāsīna
There are two exposures of fols. 18v–19r and 50v–51r.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ
śrīgurubhyo namaḥ
pratyūhavyūhavidhvaṃsakāraṇāya mahātmano
va - -śāya nama - - gatām ekasākṣiṇe 1
hariharakamalāsanārkacaṃdra(vakṣiḥ)
†jabudhāmaradānavejyasadān |
bhā - maṇāsābhavaḍya - - samyak
dyumaṇikṛtagrahasādhanopapatiṃ† 2
narair arthavabodhārtham upāyā - - - - -
vāsanāvagama - - - siṃhena vitanyate 3 (fol. 1v1–3)
End
etad uktaṃ bhavati ||
yā śīghrakeṃdragati[ḥ] sā dorjyāṃtareṇa guṇanīyā tattvanetrair udhṛtā tatas trijyāṃtyakarṇāṃtareṇāṃtyaphalajyātulyena śī guṇanīyā karṇena bhājyāgateḥ śīghraphalaṃ bhavati || eta evaitad vyākhyānābhiprāyeṇa (fol. 52r3–5)
Sub-colophon
śrīmannṛsiṃheṇa vidāṃvareṇa
siddhāṃtabhāṣyaṃ samakārī bhānoḥ |
sa (8) vāsanaṃ tatra nabhaścarāṇāṃ
madhyamādhikāraḥ samagāt samāptiṃḥ(!)
iti śrīsūryasiddhāṃtaṭīkāyāṃ kṛṣṇadaiva(9)jñasutanṛsiṃhadaivajñaviracitāyāṃ madhyamādhikāraḥ || 1 || ||(fol. 30r8–9)
Microfilm Details
Reel No. A 433/3
Date of Filming 10-10-1972
Exposures 57
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/MS/RK
Date 10-04-2012
Bibliography