A 433-3 Sūryasiddhānta

Manuscript culture infobox

Filmed in: A 433/3
Title: Sūryasiddhānta
Dimensions: 23.8 x 10 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/654
Remarks:

Reel No. A 433-3

Inventory No. 73066

Title Sūryasiddhāntaṭīkā

Author Nṛsiṃha Daivajña; son of Kṛṣṇa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.8 x 10.0 cm

Folios 52

Lines per Folio 8–12

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/654

Manuscript Features

The scribe either gives dashes or leaves blank for illegible akṣaras.

On exp. 2 is written:

taḥ āsanapādyārghyādipūjāvidhiṃ vidhāyadamucuḥ | svāmin ‥ nobhūbhūdharatridaśadā navamā nasāder grahanakṣatravārasaṃsthādikaṃ kālajñānaṃ ca kathayasveti tad uktaṃ merupṛṣṭe sukhāsīna

There are two exposures of fols. 18v–19r and 50v–51r.


Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ


śrīgurubhyo namaḥ

pratyūhavyūhavidhvaṃsakāraṇāya mahātmano

va - -śāya nama - - gatām ekasākṣiṇe 1

hariharakamalāsanārkacaṃdra(vakṣiḥ)

†jabudhāmaradānavejyasadān |

bhā - maṇāsābhavaḍya - - samyak

dyumaṇikṛtagrahasādhanopapatiṃ† 2

narair arthavabodhārtham upāyā - - - - -

vāsanāvagama - - - siṃhena vitanyate 3 (fol. 1v1–3)


End

etad uktaṃ bhavati ||

yā śīghrakeṃdragati[ḥ] sā dorjyāṃtareṇa guṇanīyā tattvanetrair udhṛtā tatas trijyāṃtyakarṇāṃtareṇāṃtyaphalajyātulyena śī guṇanīyā karṇena bhājyāgateḥ śīghraphalaṃ bhavati || eta evaitad vyākhyānābhiprāyeṇa (fol. 52r3–5)


Sub-colophon

śrīmannṛsiṃheṇa vidāṃvareṇa

siddhāṃtabhāṣyaṃ samakārī bhānoḥ |

sa (8) vāsanaṃ tatra nabhaścarāṇāṃ

madhyamādhikāraḥ samagāt samāptiṃḥ(!)

iti śrīsūryasiddhāṃtaṭīkāyāṃ kṛṣṇadaiva(9)jñasutanṛsiṃhadaivajñaviracitāyāṃ madhyamādhikāraḥ || 1 || ||(fol. 30r8–9)

Microfilm Details

Reel No. A 433/3

Date of Filming 10-10-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/MS/RK

Date 10-04-2012

Bibliography